Tṛtīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतीयः

3



42. ya imāṃ grahīṣyati paryāpuṇatī sa nityaṃ

prajñāya pāramita yatra caranti nāthāḥ|

viṣa vahni śastra udakaṃ na kramāti tasyo

otāru māru na ca vindati mārapakṣo||1||



43. parinirvṛtasya sugatasya kareyya stūpāṃ

pūjeya saptaratanāmayu kaścideva|

tehi prapūrṇa siya kṣetrasahasrakoṭyo

yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ||2||



44. yāvanta sattva puna tāntaka kṣetrakoṭyo

te sarvi pūjana kareyuranantakalpān|

divyehi puṣpavaragandhavilepanehi

kalpāṃstriyadhvaparikalpa tato'pi bhūyaḥ||3||



45. yaśco imāṃ sugatamāta likhitva puste

yata utpatī daśabalāna vināyakānām|

dhāreyi satkarayi puṣpavilepanehi

kala puṇya bhonti na sa stūpi karitva pūjām||4||



46. mahavidya prajña ayu pāramitā janānāṃ

dukhadharmaśokaśamanī pṛthusattvadhātoḥ|

ye'tīta ye'pi ca daśaddiśa lokanāthā

ima vidya śikṣita anuttaravaidyarājāḥ||5||



47. ye vā caranti cariyāṃ hitasānukampā-

miha vidyaśikṣita vidu spṛśiṣyanti bodhim|

ye saukhya saṃskṛta asaṃskṛta ye ca saukhyā

sarve ca saukhya prasutā itu veditavyāḥ||6||



48. bījāḥ prakīrṇa pṛthivīsthita saṃbhavanti

sāmagri labdhva viruhanti anekarupāḥ|

yāvanti bodhiguṇa pāramitāśca pañca

prajñāya pāramita te viruhanti sarve||7||



49. yenaiva rāja vrajate sa ha cakravartī

tenaiva sapta ratanā balakāya sarve|

yenaiva prajña iya pāramitā jinānāṃ

tenaiva sarvaguṇadharma samāgamanti||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ||